B 26-5 Kriyākāṇḍakramāvalī

Manuscript culture infobox

Filmed in: B 26/5
Title: Kriyākāṇḍakramāvalī
Dimensions: 28 x 4.5 cm x 16 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1537
Remarks:


Reel No. B 26/5

Inventory No. 35476

Title kriyākāṇḍakramāvalī

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 28.0 x 4.5 cm

Binding Hole(s) 1, in the center-left.

Folios 16

Lines per Folio 6

Foliation Letter in the left-hand margin on the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1537

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namaḥ śivāya ||

sādhako(!)cāryaputrāṇāṃ mṛtasyānyasya kasyacit |

anteṣṭir ucyate ⌠ʼ⌡nyasya tatvaśuddhir vivarjjitā |

kṛte haritavaśādyair veṣṭite rakṣa vāsasā |

puṣpamālāpatākādyaśaṃkhatūryaravāsule |

vimāne svargam(āyāne) samāropya śavam nayet |

kṛte svamūlyajātīyair apamadhyāpavītakaiḥ |

japadbhiḥ śastram anyair vā dhārayec ca jalāntike |

śuci śuddhe mahīpṛṣṭhe mṛtaṃ dakṣiṇamastakam |

kṛtvā kuṇḍaṃ vidhānena caturasraikamekhalam | (exp. 2t1–4)


«End»

daisiko vakrarūpasya ⌠⌠punaḥ⌡⌡ śnātvā śataṃ japet |

dviguṇaṃ skandadhārāṇāṃ tato yāyān nijāśramam |

tridevārccaṃ na kuryāt tam uddiśya tapaś(!)vinaḥ |

prathameʼhni dvitīye vā kuryāt (saścayanaś citeḥ) |

kṛtvātha karkkarā (pūṣtākṣari) ‥‥‥‥‥‥ vā |

tatra trikāṣṭhikāṃ daṭvā tasyāṃ tāṃ sthāpayed iti | (exp.16b6–17t2)




«Colophon»

prabodhāya vibuddhānāṃ śrīmatā somasaṃstunā |

kriyākāṇḍakramāvalyāṃ kṛtānte ⌠ʼṇtye⌡ṣṭi vidhikramaḥ || ❁ ||

Microfilm Details

Reel No. B 26/5

Date of Filming 27-09-1970

Exposures 18

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 09-12-2013

Bibliography