B 26-5 Kriyākāṇḍakramāvalī
Manuscript culture infobox
Filmed in: B 26/5
Title: Kriyākāṇḍakramāvalī
Dimensions: 28 x 4.5 cm x 16 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1537
Remarks:
Reel No. B 26/5
Inventory No. 35476
Title kriyākāṇḍakramāvalī
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 28.0 x 4.5 cm
Binding Hole(s) 1, in the center-left.
Folios 16
Lines per Folio 6
Foliation Letter in the left-hand margin on the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1537
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namaḥ śivāya ||
sādhako(!)cāryaputrāṇāṃ mṛtasyānyasya kasyacit |
anteṣṭir ucyate ⌠ʼ⌡nyasya tatvaśuddhir vivarjjitā |
kṛte haritavaśādyair veṣṭite rakṣa vāsasā |
puṣpamālāpatākādyaśaṃkhatūryaravāsule |
vimāne svargam(āyāne) samāropya śavam nayet |
kṛte svamūlyajātīyair apamadhyāpavītakaiḥ |
japadbhiḥ śastram anyair vā dhārayec ca jalāntike |
śuci śuddhe mahīpṛṣṭhe mṛtaṃ dakṣiṇamastakam |
kṛtvā kuṇḍaṃ vidhānena caturasraikamekhalam | (exp. 2t1–4)
«End»
daisiko vakrarūpasya ⌠⌠punaḥ⌡⌡ śnātvā śataṃ japet |
dviguṇaṃ skandadhārāṇāṃ tato yāyān nijāśramam |
tridevārccaṃ na kuryāt tam uddiśya tapaś(!)vinaḥ |
prathameʼhni dvitīye vā kuryāt (saścayanaś citeḥ) |
kṛtvātha karkkarā (pūṣtākṣari) ‥‥‥‥‥‥ vā |
tatra trikāṣṭhikāṃ daṭvā tasyāṃ tāṃ sthāpayed iti | (exp.16b6–17t2)
«Colophon»
prabodhāya vibuddhānāṃ śrīmatā somasaṃstunā |
kriyākāṇḍakramāvalyāṃ kṛtānte ⌠ʼṇtye⌡ṣṭi vidhikramaḥ || ❁ ||
Microfilm Details
Reel No. B 26/5
Date of Filming 27-09-1970
Exposures 18
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 09-12-2013
Bibliography